||Sundarakanda ||

|| Sarga 36||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||om tat sat||

sundarakāṁḍa.
atha ṣaṭrtriṁśassargaḥ

bhūya ēva mahātējā hanumān mārutātmajaḥ|
abravīt praśritaṁ vākyaṁ sītā pratyayakāraṇāt||1||

vānarō:'-haṁ mahabhāgē dūtō rāmasya dhīmataḥ|
rāmānāmāṁkitaṁ cēdaṁ paśya dēvyaṁguḷīyakam||2||

pratyayārthaṁ tavāssnītaṁ tēna dattaṁ mahātmanā|
samāśvasihi bhadraṁ tē kṣīṇa duḥkhaphalā hyasi||3||

ityuktvā pradadau tasyai sītāyai vānarōttamaḥ|
gr̥hītvā prēkṣamāṇā sā bhartuḥ karavibhūṣaṇam||
bhartāramiva saṁprāptā jānakī muditāsbhavat||4||

cārutadvadanaṁ tasyā stāmraśuklāya tēkṣaṇam|
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ||5||

tatassā hrīmatī bālā bhartr̥saṁdēśaharṣitā|
parituṣṭā priyaṁ kr̥tvā praśaśaṁsa mahākapim||6||

vikrāṁtastvaṁ samarthastvaṁ prājñastvaṁ vānarōttama|
yē nēdaṁ rākṣapadaṁ tvayaikēna pradharṣitam||7||

śatayōjanavistīrṇaḥ sāgarō makarālayaḥ|
vikramaślāghanīyēna kramatā gōṣpadīkr̥taḥ||8||

na hi tvāṁ prākr̥taṁ manyē vānaraṁ vānararṣabha|
yasya tē nāsti saṁtrāsō rāvaṇā nnāpi saṁbhramaḥ||9||

arhasē ca kapiśrēṣṭha mayā samabhibhāṣitum|
yadyapi prēṣitastēna rāmēṇa viditātmanā||10||

prēṣayiṣyati durdarṣō rāmō na hya parīkṣitam|
parākrama mavijñāya matsakāśaṁ viśēṣataḥ||11||

diṣṭyā ca kuśalī rāmō dharmātmā satyasaṁgaraḥ|
lakṣmaṇaśca mahātējā ssumitrānaṁdavardhanaḥ||12||

kuśalī yadi kākut-sthaḥ kiṁ nu sāgaramēkhalāṁ|
mahīṁ dahati kōpēna yugāṁtāgni rivōtthitaḥ||13||

athavā śaktimaṁtau tau surāṇā mapi vigrahē|
mamaiva tu na duḥkhānāṁ asti manyē viparyayaḥ||14||

kaccinna vyadhitō rāmaḥ kaccinna paritapyatē|
uttarāṇi ca kāryāṇi kurutē puruṣōttamaḥ||15||

kaccinna dīnaḥ saṁbhrāṁtaḥ kāryēṣu ca na muhyati|
kacci tpuruṣakāryāṇi kurutē nr̥patēssutaḥ||16||

dvividhaṁ tripādhōpāya mupāya mapi sēvatē|
vijigīṣu ssuhr̥t kaccin mitrēṣu ca paraṁtapa||17||

kacci nmitrāṇi labhatē mitraiścāpyabhigamyatē|
kaccit kalyāṇamitraśca mitraiścāpi puraskr̥taḥ||18||

kacci dāśāsti dēvānāṁ prasādaṁ pārthivātmajaḥ|
kaccit puruṣakāraṁ ca daivaṁ ca pratipadyatē||19||

kacci nnavigata snēhaḥ pravāsānmayi rāghavaḥ|
kacci nmāṁ vyasanāt asmānmōkṣayiṣyati vānara||20||

sukhānāmucitō nityaṁ asukhānāṁ anūcitaḥ|
duḥkhamuttaramāsādya kacc drāmō na sīdati||21||

kausalyāyā stathā kaccit sumitrāyāḥ tathaiva ca|
abhīkṣṇaṁ śrūyatē kaccit kuśalaṁ bharatasya ca||22||

mannimittēna mānārhaḥ kacci cchōkēna rāghavaḥ|
kacci nnānyamanā rāmaḥ kacci nmāṁ tārayiṣyati||23||

kacci dakṣauhiṇīṁ bhīmāṁ bharatō bhātr̥vatsalaḥ|
dhvajinīṁ maṁtrirguptāṁ prēṣayiṣyati matkr̥tē||24||

vānarādhipatiḥ śrīmān sugrīvaḥ kaccidēṣyati|
matkr̥tē haribhirvīrai rvr̥tō daṁtānakhāyudhaḥ||25||

kacci cca lakṣmaṇa śśūraḥ sumitrānaṁdavardhanaḥ|
astraviccarajālēna rākṣasān vidhamiṣyati||26||

raudrēṇa kaccidastrēṇa jvalatā nihataṁ raṇē|
drakṣyāṁ alpēna kālēna rāvaṇaṁ sasuhr̥jjanam||27||

kaccinna taddēma samānavarṇaṁ
tasyānanaṁ padmasamānagaṁdhi|
mayā vinā śuṣyati śōkadīnaṁ
jalakṣayē padma mivātapēna||28||

dharmāpadēśāt tyajataśca rājyaṁ
māṁcāpyaraṇyaṁ nayataḥ padātim|
nāsīdvyadhā yasya na bhīrnaśōkaḥ
kaccicca dhairyaṁ hr̥dayē karōti||29||

na cāsya māta na pitā nānyaḥ
snēhā dviśiṣṭhō:'sti mayā samō vā|
tāva ttvahaṁ dūta jijīviṣēyaṁ
yāvatpravr̥ttiṁ śr̥ṇuyāṁ priyasya||30||

itīva dēvī vacanaṁ mahārthaṁ
taṁ vānarēṁdraṁ madhurārtha muktvā|
śrōtuṁ punastasya vacōsbhi rāmaṁ
rāmārthayuktaṁ virarāma rāmā||31||

sītāyā vacanaṁ śrutvā māruti rbhīmavikramaḥ|
śirasyaṁjali mādhāya vākyamuttaramabravīt||32||

na tvā mihasthāṁ jānītē rāmaḥ kamala lōcanē|
tēna tvāṁ nānaya tyāśu śacīmiva puraṁdaraḥ||33||

śrutvaiva tu vacō mahyaṁ kṣipra mēṣyati rāghavaḥ|
camūṁ prakarṣan mahatīṁ haryr̥kṣagaṇasaṁkulām||34||

viṣṭaṁbhayitvā bāṇaughai rakṣōbhyaṁ varuṇālayam|
kariṣyati purīṁ laṁkāṁ kākut-sthaḥ śāṁtarākṣasām||35||

tatra yadyaṁtarā mr̥tyu ryadi dēvā ssahāsurāḥ|
sthāsyaṁti pathi rāmasya sa tānapi vadhiṣyati||36||

tavādarśanajē nāryē śōkēna sa pariplutaḥ|
na śarma labhatē rāma ssiṁhārdita iva dvipaḥ||37||

malayēna ca viṁdhyēna mēruṇā maṁdarēṇa ca|
dardurēṇa ca tē dēvi śapē mūlaphalēna ca||38||

yathā su nayanaṁ valgu biṁbōṣṭhaṁ cārukuṁḍalam|
mukhaṁ drakṣyasi rāmasya pūrṇacaṁdra mivōditam||39||

kṣipraṁ drakṣyasi vaidēhi rāmaṁ prasravaṇē girau|
śatakratu mivāsīnaṁ nākapr̥ṣṭhasya mūrthani||40||

na māṁsaṁ rāghavōbhujñkē nacāspi madhusēvatē|
vanyaṁ suvihitaṁ nityaṁ bhaktamaśnāti paṁcamam||41||

naivadaṁśā nna maśakānnakīṭā nnasarīsr̥pān|
rāghavō:'panayēt gātrāt tvadgatē nāṁtarātmanā||42||

nityaṁ dhyānaparō rāmō nityaṁ śōkaparāyaṇaḥ|
nānya cciṁtayatē kiṁci tsa tu kāmavaśaṁ gataḥ||43||

anidra ssatataṁ rāma ssuptōspi ca narōttamaḥ|
sītēti madhurāṁ vāṇīṁ vyāharan pratibudhyatē||44||

dr̥ṣṭvā phalaṁ vā puṣpaṁ vā yadvā:'nya tsumanōharam|
bahuśō hā priyē tyēvaṁ śvasaṁ stvāṁ abhibhāṣatē||45||

sa dēvi nityaṁ paritapyamāna stvāṁ ēva sītē tyabhibhāṣamāṇaḥ|
dhr̥tavratō rājasutō mahātmā tavaiva lābhāya kr̥taprayatnaḥ||46||

sā rāmasaṁkīrtanavītaśōkā rāmasya śōkēna samānaśōkā|
śarammakhē sāṁbudaśēṣa caṁdrā niśēva vaidēhasutā babhūva||47||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ṣaṭrtriṁśassargaḥ ||

||om tat sat||